पृष्ठम्:बीजगणितम्.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- या ६ रु ३१ या ० रु ४३ पुनरयोः समीकरणेन लब्धयावत्तावन्मानेना २ नेनोत्थापितानि राशिमूलानि २५८ ११ । एषां वर्गा राशिक्षेपोना अर्थाद्राशयो भवन्ति २ । - २३ | ६२ | ११६ ३४२. अपरिभाषा| राशिक्षेपादधक्षेपो यगुणस्तत्पदोत्तरम् । व्राशयः कल्प्या वर्गिताः क्षेपवर्जिताः ॥’ इयं कल्पना गणितेऽतिपरिचितस्य | अथान्यदुदाहरणमनुष्टुनाह - चत्वार इति । के ते चत्वारो राशयो द्विसंयुताः सन्तो मूलदाः स्युः । द्वयोर्यथाऽऽसन्नधाताः । एतदुक्तं भवति - प्रथमद्वितीयघातः, द्वितीय तृतीयातः, तृतीयचतुर्थ- घातः, एते अष्टादशान्विताः सन्तो मूलदाः स्युः | सर्वेषां मूलाना- मैक्यादे कादशयुतात्पदं त्रयोदश जातं, हे सखे बीजज्ञ, तांश्चतुरो राशीन् । मम वद कथयेत्यर्थः ॥ उदाहरण - वे चार कौन से राशि हैं जिनमें दो जोड़ देने से मूल मिलते हैं और उनके आसघात अर्थात् पहिले दूसरे का दूसरे तीसरे का और तीसरे चौथे का इस क्रमसे जो घात होते हैं उनमें अठारह जोड़ देने से मूल मिलते हैं और उन सातों मूलों के योग में ग्यारह जोड़ देने से तेरह मूल आता है । यहां पर पहिले राशिकी कल्पना करने का प्रकार दिखलाते हैं---