पृष्ठम्:बीजगणितम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - एतौ पक्षौ द्वाभ्यां संगुराय ऋणत्रिषष्टिवर्ग प्र.. क्षिप्य मूले या ४रू६३ या० ६२७ पक्षयोः पुनः समीकरणं कृत्वा प्राग्वल्लव्धं द्विविधं यावत्तावन्मानम् ३५ | ६ उत्थापिते छायेच १५ । ६ द्वितीयच्छाया चतुर्दशभ्यो न्यूनाऽतो अनुपपन्न- लान्न ग्राह्या । अत उक्तं ' द्विविधं कचित् -' इति । अत्र पद्मनाभवीजे- व्यक्लपक्षस्य चेन्मूल S मन्यपक्षर्णरूपतः । अल्पं धनगं कृत्वा द्विविधोत्पद्यते मितिः ॥ ' इति यत्परिभाषितं तस्य व्यभिचारोऽयम् | द्वितीयसुदाहरणं यथा-कर्णस्येति । हे गरणक, द्वादशाङ्गुलशङ्कः कोटि:, छायाभुजः, छायाकर्णः कर्ण इवि जात्यक्षेत्रं सुप्रसिद्धम् । तत्र कर्णस्य त्रिलवेन त्र्यंशेन द्वादशाङ्गुलशङ्कोश्छाया होना सती यदि चतुर्दशाङगुला भवति तदा तां द्वादशाङ्गुलशङ्कुच्छायां दुतं वद || उदाहरण छाया भुज, द्वादशाङ्गुल शकु कोटि, छायाकर्णकर्ण यह जात्यक्षेत्र प्रसिद्ध है यहां यदि कर्ण के तीसरे भाग से ऊन द्वादशाङ्गुलशकु की छाया