पृष्ठम्:बीजगणितम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खषड्डिधम् । ( १ ) न्यास | रू० इसका वर्ग रू० हुआ । ( २ ) न्यास । रू० इसका वर्गमूल रू० हुआ । इसी भांति शून्यराशि के घनादिकों को भी जानो। सोपपत्तिक खषधि समाप्त हुआ दुर्गाप्रसादरचिते भाषाभाष्ये मिताक्षरे । वासनामङ्गसुभगं संपूर्ण शून्यषद्धिधम् ॥ यावत्तावत्कालको नीलकोऽन्यो वर्णः पीतो लोहितश्चैतदाद्याः । अव्यक्तानां कल्पिता मानसंज्ञा- स्तत्संख्यानं कर्तुमाचार्यवर्यैः ॥ ७ ॥ २७ अथव्यषड्त्वं निरूपयति-तत्र द्वित्र्यादीनां राशीनामव्य- क्लत्वे संजाते भेदमन्तरेण तत्संकरः स्यादतस्तन्निरासाय अव्यक्त- संज्ञा आह-यावदिति । ' यावत्तावत्' इत्येका संज्ञा | शेषं सुगमम् || शालिनीवृत्तमेतत् ॥ ७ ॥ अव्यक्त राशियों की संज्ञा -- पूर्वाचार्यों ने अव्यक्त (अज्ञातमान ) राशियों की गणना करने के लिये उनकी यावत्तावत् कालक, नीलक, पीतक, और लोहितक आदि संज्ञा की है कि जिसमें वे आपस में मिल न जावें ॥ ७ ॥ अव्यक्तसंकलनव्यवकलने करणसूत्रं वृत्तार्धम् - योगोऽन्तरं तेषु समानजात्यो- विभिन्न जात्योस्तु पृथक स्थितिश्च ॥ अव्यक्नसंज्ञा अभिधाय तत्संकलनव्यवकलने उपजातिपूर्वा धैनाह-योगोऽन्तरमिति | तेषु वर्णेषु मध्ये, रूपेष्वपि द्रष्टव्यम् । समानजात्योः, समाना एका यावतावस्वादिधर्मरूपा जातिर्थयो-