पृष्ठम्:बीजगणितम्.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एक व मध्यमाहरणम् | पक्षों को ४ से गुणकर उनमें १ जोड़ कर मूल लेने से या० रु.१६ या २ रू १ समकरण करने से यावत्तावत्का मान आया यही राशि है । उदाहरणम्- कः स्वार्धसहितो राशिः खगुणो वर्गितो युतः । स्वपदाभ्यां खमतरत्र जातः पञ्चदशोन्यताम् ||६६॥ राशि या अयं स्वार्धयुक्तः या ३ खगुणः खं न कार्य: किंतु खगुपश्चिन्त्यः शेषविधौ कर्तव्ये या वर्गितः याव स्वपदाभ्यांई युतो जातः याव ६ या १२ अयं भक्तः अपि प्राग्वद्गुणहर- ४ ३२५ ४ योस्तुल्यवान्नाशे कृतेऽविकृतो राशिः तं च पञ्चदश- समं कृत्वा समच्छेदीकृत्य छेदगमे शोधनाजातौ पक्षौ याव ६ या १२ रू० Kapal याव० या० रू ६० एतौ चतुर्युतौ कृत्वा मूले गृहीत्वा पुनः समशोध- नाल्लब्धं यावत्तावन्मानम् २ | तथा चास्मत्पाठी- गणिते- ' खहरः स्यात्खगुणः खं खगुणश्चिन्त्यश्च शेषविधौ ॥