पृष्ठम्:बीजगणितम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् | ३२३ नवतिसम इति शून्येन गुणने प्राप्ते 'शून्ये गुणके जाते खं हारश्चेत् -' इति पूर्वं शून्यो हर इदानीं गुणस्तस्मा- दुभयोर्गुणहरयोर्नाशः एवं पक्षो याव ४ या ३४ रु ७२ याव ० या ० रू ६० समशोधनात्पक्षशेषे याव ४ या ३४रू० याव : या : १८ एतौ पक्षौ षोडशभिः संगुण्य चतुस्त्रिंशदर्ग- तुल्यानि रूपाणि प्रक्षिप्य मूले गृहीत्वा पक्षयोः शोध- नार्थ न्यासः । या करू ३४ या ० रू ३८ उक्तवज्जातो राशि: । [[अथवा 'आयुक्तोऽथ वोनितः ' इति पाठे तु राशिः या १ खहृतःया ? आद्येन या १ युक्कोनीक रणाय खहरत्वात्समच्छेदीकरणेन शून्येनैव युक्तो- नितः स एव या वर्गितः याव : स्वपदेनाढ्यः याव या श्रयं खगुणः । 0 0 १ अयं कोष्टान्तगतः पाठो मुद्रितपुस्तके |