पृष्ठम्:बीजगणितम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ हुआ। इसको पद २६ पूर्वानीत फल के समान है । बीजगणिते- गुणने से श्रेढीफल ३२४८ हुआ यह उदाहरणम्- कः खेन विहृतो राशिः कोटया युक्तोऽथ वोनितः । वर्गितः स्वपदेनाढ्यः खगुणो नवतिर्भवेत् ||६५|| अत्र राशि: या १ । अयं सहतः या ? | अ कोट्या युक्त ऊनितो वाऽविकृत एव खहरत्वात् । अ थायं या वर्गितः याव स्वपन या युक्तः याव ० 6 या १ अयं खगुणो जातः याव १ या १ गुणहर- योस्तुल्यत्वेन नाशात् । अथायं नवतिसम इति सम- शोधने पक्षौ चतुर्भिः संगुरय रूपं प्रक्षिप्य प्राग्वज्जातो राशिः ६ ॥ अथान्यदुदाहरणमनुष्टुभाह - क इति । को राशिः खेल विहृतः, कोट्या युक्तः अथवा ऊनितः, वर्गितः, स्वस्य पदेन मूलेन आयो युक्तः, पश्चात् खगुणः सन् नवतिर्भवति । ' तं वद ' इति शेषः || E ० "आद्ययुक्तो नवोनितः' इति पाठे तु राशि: या १ अयं सहृतः या ? अस्य खहरत्वं कल्पितमेव, आद्येन या १ युक्तो जातः या २ नवोनितः ' या २ रू हं' वर्गितः याव ४ या ३६ रू ८१ स्वपदेन या २ रू हं युतः याव ४ या ३४ रु ७२ अयं शून्य गुणो