पृष्ठम्:बीजगणितम्.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} खषधिम् । १४४० त्रिज्या १२० के समान होती है। अब दो तीन चार आदि अङ्गुल के शकुओं पर से उक्त त्रैराशिक से ये खहर छाया सिद्ध होती हैं 28°1389 | ४। इनमें फल का भेद नहीं है अर्थात् उस काल में न्यूनाधिक प्रमाण. बाले भी शकुओं से जो छाया सिद्ध की हैं उनकी अनन्तता ही है । उसी काल में ३४३८, १२०, १००, १० इन त्रिज्याओं पर से उक्त वैराशिक के अनुसार द्वादशाङ्गुल शकु की ये छाया आती हैं ४१२५६ । । १२०० | १०८ इनमें भी फल भेद नहीं हैं। इसी विषयपर विश्वरूपांपर- नामा श्रीमुनीश्वर ने पाटीसार नामक ग्रन्थ में कहा है-- ननु यो येन भक्तोऽसौ तद्धरः स्यादतो न सत् । खभक्त इति पृच्छाया उत्तर खहरात्मकम् ॥ १॥ तस्मात्खभक्तराशेः किं फलं प्रश्नार्थगोचरम् । योत्तरं खहारोऽयमनन्तफल उच्यते ॥ २ ॥ भाज्यावरापञ्चयकेन फलस्य वृद्धि - रस्मात्परापचितखात्महरेण भक्तात् । परोपचय एतदनन्तसंख्या- मारोहतीति नियते परता न चास्ति ॥ ३ ॥ श्रीभास्करायेण कृतेत्र बीजे खहारराशौ परमेशसाम्यात् । उक्तं यतोऽङ्केन वियोजितोऽयं संयोजितश्चाविकृतोऽस्ति नित्यम् ॥ ४ ॥ अस्मिन्विकार: खहरेस्ति राशौ भिनायोगे त्वथ भिन्नहीने । योगोऽन्तरं तुल्यहरत्वपूर्व कार्य ततः केचिदिदं वदन्ति ॥ ५ ॥ १ सिद्धान्तमुन्दरप्रणेतारः कवितारः श्रीज्ञानराजदेवज्ञाः ।