पृष्ठम्:बीजगणितम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णमध्यमाहरणम् । रु १८ अव्यक्ताङ्ग ४ हतः ७२ द्विगुणः १४४ रूप ६ वर्ग ८१ युतो २२५ मूलम् १५ इदं द्वितीयपक्षमूलमिति । अथ मूलग्रहणविषये मदीया प्रकारद्वयी- अव्यक्तवर्गः खलु यत्र रूपं वर्णाङ्कसंख्या विषमेतरास्ति । पक्षद्वये तत्र तदर्धवर्ग: संयोज्यते चेद्याद तर्हि मूलम् || वर्गाङ्कसंख्या यदि चन्द्र भन्ना वर्णाङ्कसंख्या तु समा तदानीम् । वर्गामानेन निहत्य पक्षौ तत्र क्षिपेद्दलस्य वर्गम् ॥ यथा किल पक्ष- याव १ या ६ रू० याव • या ० रू ५५ इह ' अव्यक्लवर्गः खलु यंत्र रूप - इतेि प्रथमसूत्रानुसारेण वर्णाङ्कसंख्यार्धवर्ग १ योजने पक्षौ मूलभदौ जाती यात्र १ या ६ रूं याव : या ० रू ६४ यथा किलापरौ पक्षौ- -- यात्र ३ या ४ रु यात्र • या ० रू ३६ अत्र ' वर्गाकसंख्या यदि चन्द्रभिन्ना -' इति द्वितीयसूत्रेण पक्षौ वर्गाकमानेन ३ संगुरय तत्र वर्णाङ्कदलवर्ग ४ कि जाती मूलगढ़ौ पक्षौ-- k