पृष्ठम्:बीजगणितम्.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६०. बीजगणिते - हुए इन में यथासंभव अपवर्तन देने से भुज, कोटि और कर्ण हुआ े ् । यहां भुज कोटि के घात ६ का आधा क्षेत्र फल है वह ६ १०० ६ १०० भुज कोटि और कर्ण इन तीनों के घात के समान है। यहां पर भुज, कोटि और कर्ण इनके ऐसे मान कल्पना करो जिसमें वे जात्यत्यत्र में व्यभिचरित न होवें ॥ उदाहरणम् - येतौ वर्गोऽन्तरे वर्गों ययोर्घाते घनो भवेत् । तौ राशी शीघ्रमाचक्ष्व दक्षोऽसि गणिते यदि ॥५२॥ राशी याव ५ | याव ४ योगेऽन्तरे च यथा वर्ग: स्यात्तथा कल्पितः यावव २० एष धन इतीष्टयावत्तावदशकस्य घनेन समीकरणे पक्षौ यावत्तावदुधनेनापवर्त्य प्राग्वज्जातौ राशी १०००० | १२५०० । १ अत्र ज्ञानराजदैवज्ञ:-~~-~ यद्योगादथवान्तरादपि पदं संप्राप्यते साधक- रम्यासादिह लभ्यते घनपदं तौ तावभिन्नौ वद । . नानारूपधरौ यथा हरिहरौ सवीजवेद्यौ सखे संख्याशास्त्रविचारसारचतुरा बुद्धिस्त्वदीयास्ति चेत् ॥ • ययोयोगात् हरिहराख्यरूपात्, अन्तरात् केवलं हरिरूपादहररूपादा, साधकैर्गणकैरुपास- कैश, घनपदं घनमूलं दुर्गममोक्षपथश्च तौ ताविति संमतौ द्विर्भावः ! अभेदेन अवतार- देन च नावारूपधरौ, सद्बीजमव्यक्तमाणित प्रणवादिकं च संख्यागपनाविचार- ति स्पष्टम् ।