पृष्ठम्:बीजगणितम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते--: उदाहरणम्- त्र्यत्रक्षेत्रस्य यस्य स्यात्फलं कर्णेन संमितम् । दो: कोटिश्रुतिघातेन समं यस्य च तद्वद ॥ ५१ ॥ या ४ या ५ या ३ अत्रेष्टक्षेत्रभुजानां यावत्तावद्गुणितानां न्यासः या ३ ३ या ४ | या ५ च भुजकोटिघाता फलम याव ६ एतत्कर्णेनानेन या ५ सममिति पक्षौ यावत्तावतापवर्त्य प्राग्वल्लब्धेन यावत्ताव- न्मानेनोत्थापिता जाता भुजकोटिकर्णाः एवमिष्टवशादन्येऽपि । ५२० २५ अंथद्वितीयोदाहरणे कल्पितं तदेव क्षेत्रम् अस्य फलम् याव ६ । एतद्दो: कोटिकर्णघातेनानेन याथ ६० सममिति पक्षौ यावत्तावदर्गेणापवर्त्य समीकरणेन प्राग्वजाता दोःकोटिकर्णाः ३। एवमिष्टवशादन्येऽपि । उदाहरण • जिस त्र्यस्त्र क्षेत्र में फलक के समान है अथवा भुज, कोटि और कर्ण इनका घात फल के समान है तो बतलाओ वहां प्रत्येक अवयव क्या होंगे।