पृष्ठम्:बीजगणितम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

➤ एकवर्ण समीकरणम् | २८५ बाधाओं का अन्तर रू ३ क र हुआ इससे भूमि रू १ क १८ को ऊन और युत करने से रू ४ क ३२ | रू २ क ८ हुए इनका आधा रू रंक ८ / रू १ क २ यात्रावा हुई । और उस पर से उरीति के अनुसार लम्ब रू १ क २ आया । उदाहरणम्- [असमानसमज्ञ राशींस्तांश्चतुरो वद | यदेक्यं यदुद्धनैक्यं वा येषां वर्गैक्य संमितम् ॥ ५० ॥ अत्र राशयः या १ या २ या ३ या ४ । एषां योगः या १० वर्गयोगेनानेन याव ३० सम इति पक्षौ याव- सावताऽपवर्त्य न्यासः । या/३० रु० या० रु१० समशोधनादिना प्राग्वल्लव्धयावत्तावन्मानेनोत्था पिता राशयः३३३३ । 4 अथ द्वितीयोदाहरणे राशयः या १ या २ या ३ या ४ एषां घनैक्यं याघ १०० एतद्गैक्यमानेन याव३० सममिति पक्षो यावत्तावर्गेणापवर्त्य प्राग्वल्लब्धया- वत्तावन्मानेनोत्थापिता जाता राशयः ३ ६ ६ १२ १० १० १० १० 1 अपक्षयोः समशोधनानन्तरमव्यक्रवर्गघनादिकेऽपि शेषे यथासंभवमपवर्तेन मध्यमाहरणं विनैवोदाहरणसिद्धिरस्तीति प्रदर्शयितुमुदाहरणपटकमाह-तत्रोदाहरणमनुष्टुभाह-असमानानिति'