पृष्ठम्:बीजगणितम्.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ बीजगणिते - न्यासः । गुण्यः रू० गुणकः रू २ गुणिते जातम् रू० । न्यासः । भाज्यः रू० । भाजक: रू ३ भक्के जातम रू० । न्यासः | भाज्यः रू ३ | भाजक: रू० भक्के जातम् रू अयमनन्तो राशिः खहर इत्युच्यते । द्विघ्नमिति । द्वाभ्यां हन्यते गुरुयते तद् द्विघ्नमिति व्युत्पत्या शून्ये गुण्ये द्रौ हन्तीति व्युत्पत्या शून्ये गुरपके च पृथगुदाहरणं द्रष्टव्यम् । इन्द्रवज्राछन् इदम् ॥ उदाहरण. शून्य को दो से गु बा दो को शून्य से गुणने से, शून्य में तीन का भाग देने से, वा तीन में शून्य का भाग देने से क्या फल मिलेगा- और शून्य का वर्ग, वर्गमूल क्या होगा सो कहो । ( १ ) न्यास । गुण्य रू० गुणक रू. २ गुणनफल रू० हुआ । ( २ ) न्यास । गुण्य रू २ गुणक रू० गुणनफलं रू० हुआ । ( ३ ) न्यास | भाज्य रू० भाजक रु ३ भजनफल रू० हुआ । ( ४ ) न्यास | भाज्य रू ३ भाजक रू० भजनफल रूहुआ। अनन्तराशि खहर कहलाता है ॥ यह अस्मिन्विकारः खहरे न राशा- वपि प्रविष्टेष्वपि निःसृतेषु । बहुष्वपि स्याल्लयसृष्टिकाले ऽनन्तेऽच्युते भूतगणेषु यद्वत् ॥ ६ ॥ न्यासः । रू० अस्थवर्गः रू० । मूलम् रू० एवं खुषनादि। इति खषडयम् ।।