पृष्ठम्:बीजगणितम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ उदाहरणम् - के बीजगणिते - दशपञ्चकरण्यन्तर- मेको बाहुः परश्च षट्करणी । अरष्टादशकरणी रूपोना लम्बमाचक्ष्व ॥ ४६ ॥ अत्रावाधाज्ञाने लम्बज्ञानमिति लघ्वाबाधा या १| एतदूना भूरन्याबाधा प्रमाणमिति तथा न्यासः स्वाबाधा वर्ग भुजवर्गादपास्य जातो क१८६१ लम्बवर्ग: याव : रु १५ २०० द्वितीयाबाधावर्ग याव १ या क ७२या २ रू १६ ६७२ स्वभुजवर्गा रू ६ दपास्य जातो द्वितीयो लम्बवर्गः याव १ या २ या क ७२ रू १३ क ७२ एतौ समाविति समशोधने कृते जातौ पक्षौ रू २८क ९५२ या २ या क ७२ अत्र भाजकस्याव्यवशेषस्य याकारस्य प्रयोजना- भावादपगमे कृते भाज्यभाजको जातौ । रु २८ क १५२ रू २ क ७२