पृष्ठम्:बीजगणितम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i २६६ • बीजगणिते - 1.0 मोल या से यावत्रावन्मान ३० को गुण देने से मूंग का मोल १६२ हुआ। इसी प्रकार चावल और मूंग के या २ या १ भागों से यावत्ताव- न्मान को अलग अलग गुण देने से चावल और मूंग के हिस्से ७ ७ । २४ १२ २४ उदाहरणम्- स्वार्थपञ्चाशन भैर्युक्ताः के स्युः समास्त्रयः | अन्यांशयहीनाश्च षष्टिशेषाश्च तान्वद ॥ ४७ ॥ विलोमवि ५ अत्र समराशिमानं यावत्तावत् १ घिनाथांशाधिकोनेन- 'इत्यादिना राशयःया या या इहान्यभागद्वयोनाः सर्वेऽप्येवं शेषाः स्युः या एतत्वष्टिसमं कृत्वासयावत्तावन्मानेन १५० उत्था- पिता जाता राशय: १०० | १२५ | १३५ | अनुष्टुभोदाहरणमाह - स्वार्धेति । इह ये राशयः स्वार्धपश्चां- शनवमैर्युक्ताः सन्तः समाः स्युः । अथ चान्यांशद्वयहीनाः सन्तः पष्टि- शेषाः स्युस्ते के, तान्वद । एतदुक्तं भवति - राशित्रयमस्ति तत्र प्र- धमः स्वस्य निजस्यार्थेन, द्वितीयः स्वपञ्चमांशेन, तृतीयः स्वनव- मांशेन युक्तः सर्वेऽपि समा एव भवन्ति । अथ प्रथमराशिद्वि- १ अत्र ज्ञानराजदैवज्ञ:--- साधंत्रिपञ्चकलवैः सहिताः समाना अन्ययुग्मरहिताश्च खरामशेषाः । राशित्रयं वद तदा यदि बुद्धिरेव बीजं तयास्ति शुभरूपम नेकवर्णम् ॥