पृष्ठम्:बीजगणितम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४. बीजगणिते - आदाय तडुलांशयुगलं मुद्रेकमानान्वितं क्षिप्रं क्षिप्रभुजोत्रजेमहि यतः सार्थोऽग्रतोयास्यति ४६|| अत्र तण्डुलमानं यावत्तावत् २ | मुद्रमानम् या १ । यदि सार्धमानत्रयेणैको द्रम्मो लभ्यते तदानेन या २ किमिति लब्धं तण्डुलमूल्यम् या छु । यदि मानाष्ट- केनैको द्रम्मस्तदानेन या १ किमिति लब्धं मुद्रमूल्यम् यानयोग या त्रयोदशकाकिणीसम इति द्रम्मजात्या साम्यकरणाल्लब्धं यावत्तावन्मानम ३ ४ अनेनोत्थापिते तण्डुलमुद्गमूल्ये तण्डुलमुद्ग- ७ मानभागाश्च १३२४ शालविक्रीडितेनाह-सार्धमिति । अयं व्या ' ख्यातोऽपि लीलावतीव्याख्याने संदिग्धांशः पुनरप्यभिधीयते - बजेम गच्छेम । ' हि इति पृथक् | विधिनिमन्त्रणामन्त्रणाधीष्टसं- प्रश्नानेषु लिङ्, इति लिङि, ब्रजधातोः सकाशादुत्तमपुरुषबहु- वचनविवक्षायां मसि कृते उक्तवत् ' व्रजेमस्' इति जाते नित्यं ङित इति सकारलोपे 'ब्रजेम' इति रूपनिष्पत्तिः । अत एव 'वजेम भव- दन्तिकं प्रकृतिमेत्य पैशाचक- ' इत्यादिषु महाकविमयोगेषु ता- दशमेव रूपमुपलभ्यते । उदाहरण ---- एक पान्य (राही ) किसी बनियें से कहता है कि हे वणिक, एक द्रम्म में ढाई मान चावल और आठमान मूंग आता है इस भाव से तेरह