पृष्ठम्:बीजगणितम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते-. यहां चार उदाहरण दिये हैं पर पहिले तीन उदाहरणों में योग और अन्तर करने से कुछ विकार नहीं हुआ चौधे उदाहरण में ऋण और धन का व्यत्यय हुआ है ॥ शून्य के जोड़ने और घटाने का प्रकार समाप्त हुआ || खगुण नादिषु करणसूत्रं वृत्तार्धम् - वैधादौ वियत्वस्य संखेन घाते खहारो भवेत्वेन भक्तश्व राशिः ॥ ५ ॥ अथ खनादिकं भुजंगप्रयातीत्तरार्थेनाह-वधादाविति । यथा पूर्व वयोगवियोगयो नियमुक्त तथा स्वगुणनभजनयोरपि द्वैविध्य मास्ते । खस्येति खेनेति च । वर्गादिषु तु खस्येत्येक एव प्रकारः संभवति । वर्गादिकरणे द्वितीयसंख्यानपेक्षणात् । तत्र खस्येति प्रकारेष्वाह - खस्य शून्यस्थ वधादौ गुणन भजन वर्गतन्मूलघनतन्मू- लेषु कर्तव्येषु गुणनफलादिकं शून्यं स्यात् । खेनेतिगुणनप्रकारे फलमाह - खं खेन घात इति । खेन शून्येन पाते कस्यचिवस्या गुणनफलं वं स्यात् । अत्र — खगुणश्चिन्त्यश्च शेषविधौ इति व्यक्तोक्को विशेषो द्रष्टव्यः । अन्यथा -- 2 'त्रिभज्यकोन्मएडलशकुमाता- चरज्ययाप्तं खलु यष्टसंज्ञम् ' १ जीवन्मुक्त दृष्टान्तः-- शून्याभ्यासवशात्खतामुक्तो राशिः पुनः खो ऽध्यावृति पुनरेव तन्मयतया न मालनी गच्छति । आत्माभ्यासवादनन्तममलं चिद्रपमानन्दद प्राप्य ब्रह्मपदं न संसतिथं योगी ससैयानिक " ...