पृष्ठम्:बीजगणितम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - धनं या १ । अस्यालापवत्सर्वं कृत्वा पुरत्रय- निवृत्तौ जातं धनम् या ८ रू २८० एतदाद्यस्य त्रिगुणितस्य या ३ समंकृत्वात याव त्तावन्मानम् ५६ | थोदाहरणं वंशस्थेनाह- पुरप्रवेश इति । कश्चिद्वणिक् किंचिद्धनं गृहीत्वा व्यापारार्थ किमपि पुरं प्रति गंतवान्, तत्र पुरप्रवेशानिमित्त शुल्कं दश दत्त्वा पुरं भविश्य शेषधनं व्यापारेण द्विगुणं विधाय तन्मध्येदश भुक्त्वा निर्गमनिमित्तं पुनदर्श दत्तवान् । 'रक्षानिर्देशो राजभाग: शुल्कः' इति तद्धिताहयप्रकरणे दीक्षिताः । अथ तच्छेषधनं गृहीत्वा पुरान्तरं गतवान् । तत्रापि दश दवा द्विगुणीकृत्य दश भुक्त्वा दश दत्वा च ततस्तृतीयं नगरं गतवान् । तत्रापि दश दवा द्विगुणीकृत्य दश भुक्त्वा दश दत्वा च स्वगृह प्रत्यागतवान्, एवं सति यत्प्रथमं धनं तत्त्रिगुणमभवत्, तर्हि तत्प्रथमं धनं कियदिति वदेति प्रश्नार्थ: ।। उदाहरण-- कोई एक बनियां कुछ धन लेकर व्यापार के लिये किसी एक नगर को गया, वहां द्वार में प्रवेश करते समय दश रुपये राहदारी का महसूल दिया और उस नगर में जाकर अपने शेषधन को दूनाकर उसमें से दश रुपये खाये और आतबार दश रुपये फिर राहदारी पर दिये इस भांति वह व्यापार के निमित्त तीन नगरों को जाकर अपने घर लौट आया, तो उसका धन पहिले से तिगुना होगया कहो पहिला धन क्या है । यहां कल्पितराशि या ? है, नगर में प्रवेशकरते समय दशं रुपये दिये इसलिये 'या १रू १०' हुआ, वहां शेषधन को दूनाकिया इसलिये 'या २ ८२० हुआ दश रुपये भोजन किये इसलिये ' या २३० हुआ, ० २६२