पृष्ठम्:बीजगणितम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यह दोसे गुणित के समान है || उदाहरणम्- बीजगणिते- ८० और सोलह से हीन ८०-१६०६४ मूलधन -- यत्पथकविकचतुष्कशतेन दत्तं खण्डैत्रिभिर्नवतियुक् त्रिशतीधनं तत् । मासेषु सप्तदशपञ्चसु तुल्यमाप्तं खण्डत्रयेऽपि सफलां वद खण्डसंख्याम् ॥ ४४ ॥ अत्र सफलस्य खण्डस्य समधनस्य प्रमाणं याव- त्तावत् १॥ यद्येकेन मासेन पञ्चफलं शतस्य तदा मास: सप्तकेन किमिति लब्धं शतस्य फलम् ३५ | एतच्छते मक्षिप्य जातम् १३५ । यद्यस्य फलस्य शतं मूलं तदा यावत्तावन्मितस्य सफलस्य किमितिलब्धं प्रथमखण्ड- प्रमाणम् या ३७ पुनर्यदि मासेन दौ फलं शतस्य तदा दशभिर्मासैः किमित्याप्रकारेणतीयखण्डम्या है एवं तृती- यम् या है एषामैक्यम् या ३३ सर्वधनस्यास्य ३६० समं कृत्वा यावत्तावन्मानेन १६२ उत्थापितानि खण्डा- नि १२० । १३५|१३५ | सकलान्तरं सममेतत् १६२ ॥ वसन्ततिलकयोदाहरणान्तरमाह - यदिति । यन्नवतियुक् त्रिशतीरूपं धनं ३६० त्रिभिः खण्डः पञ्चकद्विकचतुष्कशतेन दत्तं