पृष्ठम्:बीजगणितम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ बीजगखिते- २४ । १ । १६ इन शेष रत्नों के मोल को जोड़ देनेसे समवन २३३ इसभांति सत्तांन मुक्कामोल १७ में २४ | १६ | १६ इन शेष रनों के मोल को जोड़ देने से समधन २३३ हुआ | और एक वज्र के मोल १६ को दूना करने से दो वज्र का मोल १९२ हुआ इसमें २४ । १६ । १ इन शेष रत्नों के मोल को जोड़ देने से समधन २३३ उदाहरणम् -- पञ्चकशतेन दत्तं मूलं सकलान्तरं गते वर्षे । द्विगुणं षोडशहीनं लव्धं किं मूलमाचक्ष्व ॥ ४३ ॥ अत्र मूलधनं यावत्तावत् १ अतः पञ्चराशिकेन १०० या १ ५ कलान्तरम् या एतन्मूलयुतं जातं या द्विगुण- मूलधनस्य षोडशोनस्य या २ रू १६ सममिति समीकरणेन या २रू१६ याई रु ० लब्धं मूलं ४० कलान्तरं च २४ । 4