पृष्ठम्:बीजगणितम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् । २५३ सङ्गस्नेहवशेन ते निजघनाइत्त्वकमेकं मिथो जातास्तुल्यधनाः पृथग्वद सखे तद्रत्नमूल्यानिमे४२ अत्र यावत्तावदादयो वर्षा अव्यक्तानां मानानि कल्प्यन्त इत्युपलक्षणं तन्नामाङ्कितानि कृत्वा समी करणं कार्य मतिमद्भिः । तद्यथा-अन्योन्यमे कैकं रत्नं दत्त्वा समधना जातास्तेषां मानानि मा. ५. नी. १ मु. १ व. १ नी. ७ मा १ सु. १व.१ सु.६७मा. १ नी. १ व १ व.२ मा. १नी. १ मु. १ 'समानां समक्षेपे समशुद्धौ समतैव स्यात्' इत्येकेक माणिक्यादिरत्वं पृथक् पृथगेभ्यो विशोध्य शेषाणि समान्येवं जातानि मा ४ नी. ६ मु. ६६व. १ | यदेकस्य वज्रस्य मूल्यं तदेव माणिक्यचतुष्टयस्य तदेव नीलपदकस्य तदेव मुक्ताफलानां परणवतेः । अत इष्टं समधनं प्रकल्प्य पृथगेभिः शेषैर्विभज्य मूल्यानि लभ्यन्ते, तथा कल्पितेष्टेन ६६ जातानि मूल्यानि माणिक्यादीनाम् २४ | १६ | १|६६ | अथ पाटीस्थमुद्दाहरणान्तरं शार्दूलविक्रीडितेनाह- माणिक्या कमिति | व्याख्यातोऽयं लीलावतीव्याख्याने ||