पृष्ठम्:बीजगणितम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् | महीना तो दो व्याज में क्या, यो अनुपात के द्वारा- ३X१ X २ २ लहुए । एककशतदत्तधना- फलस्य वर्ग विशोध्य परिशिष्टम | पञ्चकरातेन दत्तं -५ महीले तुल्यः कालः फलं च तयोः ॥ ४१ ॥ अत्र गुणकः ५. एकोनगुणेन इष्टफलस्यास्य वर्गे १६ भक्ते जातं द्वितीयधनम् ४ | इदं फलवर्गयुतं जातं प्रथमवनम् २० । अतोऽनुपातडयेन कालः २० । एवं स्वबुद्धवेदं सिष्यति किं यावत्तावत्कल्पनया | स्वदर्शितक्रियालाघवस्य व्याप्ति दर्शयितुं गीत्योदाह- रखान्तरमाह -- एककेति । एको वृद्धिस्य तदेकम् एककं च तच्छतं वैककशतम् तेन दतं प्रयुक्तं यद्धनं ततो लब्धं फलं क लान्तरं तस्य वर्ग मूलधनाद्विशोध्य परिशिष्टं धनं पञ्चकशतेन दतं, कलान्तरार्थं प्रयुक्तमित्यर्थः । तयोः प्रथमद्वितीययोर्मूलधनयोः कालस्तुल्यः फलमपि तुल्यं ते के बने इति निरूपय || उदाहरण-- एक रुपये सेकड़े के व्याजपर दिये हुए घनका जो व्याज मिला उसके वर्ग को मूलधन में घटादेने से जो शेष घन रहा उसे पांचरुपये सैकड़ेके व्याजपर देदिया और दोनों मूलधनों का काल तथा व्याज तुल्य है ते बतलाओ उनका क्या मान है।