पृष्ठम्:बीजगणितम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एक वर्षसमीकरणम् । या सममिति पक्षौ यावत्तावतापवर्त्य समशोधनाय पक्षयोन्यासः । या र १ ३ या १ प्राग्वल्लब्धं यावत्तावन्मानम् = एतन्मूलधनम् | अथवा प्रथमप्रमाणफलेन द्वितीयममाएफले विभक्ते यल्लभ्यते तद्गुणगुणितेन द्वितीय मूलधनेन तुल्यमेव प्रथममूलधनं स्यात, कथमन्यथा समे काले समं फलं - स्यात् । अतो द्वितीयस्यायं गुणः २, द्वितीयमूलधन मे कोनगुणगुणितं फलवर्गे वर्तते, अत एकोनगुणेनेष्टक त्पितकलान्तरस्य वर्गे भक्के द्वितीयमूलधनं स्यात् त तफलवर्गयुतं प्रथममूलघनं स्यात्, अतः कल्पितफल- वर्गःअतः प्रथम द्वितीयमूलने ४ | फलम्। यदि शतस्य पञ्च कलान्तरं तदाष्टानां किमिति लब्ध. मेकमासेऽष्टानां फलम् । यद्यनेनैको मासस्तदा द्वि- केन किमिति लब्धा मासाः ५ । 4. . परोक्कमप्युदाहरणं क्रियालाघवार्थ प्रदर्शयति-पञ्चकेति । प्रतिमासं पञ्च वृद्धिर्यस्येति पञ्चकम् | तदस्मिन् वृद्ध्यायलाभशु- ल्कोपपदा दीयते इति सूत्रेण कन् | तादृशं यच्छतं तेन प्रमाणेन दत्तं यद्धनं तस्य किंचित्कालजं यत्फलं कलान्तरं तस्य वर्ग मूल- घनाद्विशोध्य यदवशिष्टं धनं तदशकशतेन, प्रतिमास दश वृद्धि -