पृष्ठम्:बीजगणितम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिखते--- अथान्योक्कमप्युदाहरणं क्रियालाघवार्थ प्रदर्श्यते- पञ्चकशतदत्तधना तफलस्य वर्ग विशोध्य परिशिष्टमम् । दत्तं दशकशतेन २४६ तुल्यः कालः फलं च तयोः ॥ अत्रकाले यावत्तावत्कल्पिते क्रिया न निर्वहति इ- त्यतः कल्पिताः पञ्चमासा मूलधनं यावत्तावत् १ अस्मात्पञ्चराशिके न्यासः १ १०० या १ ५ ५ लब्धं फलं यावत्तावत् अस्य वर्गःयावे मू लधनात्समच्छेदेन शोधिते जातं द्वितीयमूलधनम् याव : या १६ अत्रापि मासपञ्चकेन पञ्चराशिके कृते न्यासः । १०० याव १ या १६ १६ लब्धं फलं याव १ या १६ एतत्पूर्वफलस्यास्य ३२