पृष्ठम्:बीजगणितम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ बीजगरिंगते- मोल है तो पांच का क्या, यों पांच माणिक्य का मोल ६५ हुआ इसमें रूप १५१ जोड़ देने से पहिले का सर्वधन २१६ हुआ | फिर, एक का १३ मोल है तो सात का क्या, यो सात माणिक्य का मोल ९१ हुआ इसमें रूप १२५ जोड़ देनेसे दूसरे का सर्वधन २१६ हुआ । इसप्रकार कल्पना चश से अनेक विधके मोल आयेंगे | उदाहरणम् - एको ब्रवीति मम देहि शतं धनेन त्वत्तो भवामि हि सखे द्विगुणस्ततोऽन्यः | ब्रूते दशार्पयसि चेन्मम षड्गुणोऽहं त्वत्तस्तयोद धने मम किं प्रमाणे ॥ ३८ ॥ कल्पने १ अत्र ज्ञानराजदैवज्ञ :- कालिन्दीजलकोलिलालसमिलगोपालमेलद्रया---- देक: संत्रदतीति कृष्णविवलानस्मान्यदायास्यसि । गोपालत्रिज्ञाशतीयुतः समवला वयं नो चेत्ते भवतश्चतुर्गुणबलास्तन्मेलमानं बद || श्रीवादेवपादोक्तं सूत्रम् – दानैक्शे सैकेन स्वस्वगुणेनाइते निरेकेण । गुणघातेन हृते स्वे स्यातामन्यान्यदान संयुक्त || दाहरणे दाम १०० / प्र. = २ द्वि. दा १० । द्विगृ= ६ (१००+ १० ) ३ ३० प्रथमस्य धनम् | २ x ६-१ (१००x१० ) २ x ६-१ se या २रू १०० या १रू १०० ७ = ७० द्वितीयस्य धनम् । 4