पृष्ठम्:बीजगणितम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवरण समीकरणम् | २३६ अनयोः परस्य शते गृहीते द्यो द्विगुणितः स्या- दित्येकालापो घटते । श्रथाद्याशापनीय दशभिः परधनं युतं षड्गुणं स्यादित्याद्यं षड्गुणीकृत्य न्यासः या १२रू ६०० या ९ रु ११० अतः समीकरणेन लब्धं यावत्तावन्मानम् ७० अत्यापिते जाते धने ४० । १७० । 'युक्तोनं वा कल्पयेदात्मबुद्ध्या-' इत्यस्योदाहरणं सिं- होद्धतयाह-एक इति । हे सखे, यदि शतं शतसंख्यांक धनं मम देहि तदा त्वत्तो धनेन द्विगुणोहं भवामि । 'हि' इति पादपूरणे इत्येति । अतोऽयस्तं प्रति ब्रूते- यदि त्वं दश अर्पयसि मम तदा त्वत्तः षड्गुणोहं भवामि, इति तयोः सुहृदोः किंममाणे बने इति मम वद ।। उदाहरण- एक व्यापारी दूसरे से कहता है । क हे मित्र ! जो तुम सौ रुपये दो तो मैं तुमसे धनमें दूना होजाऊं और दूसरा यह कहता है कि यदि तुम दश रुपये मुझे दो तो मैं तुमसे धन में छ गुना होजाऊं तो बतलाओ उन दोनों के क्या धन है । यहांपर दोनों का वन ऐसा कल्पना करना चाहिये कि जिससे एक आ- लाप अपने आप घटित होवे जैसा PELAA या २ रु १०० या ? रू १०० इनमें दूसरे से सौ रुपये लेने से पहिला दूना होता है क्योंकि ऋण सौं