पृष्ठम्:बीजगणितम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् । २३५ रूपाणां नवतिद्विषष्टिरनयोस्तौ तुल्यवित्तौ तथा बीजज्ञ प्रतिरत्नजातिसुमते मूल्यानि शीघ्रं वद ||३७ ॥ याव्यकानां बहुत्वे कल्पितानि माणिक्यादीनां मू ल्यानि या ३ या २ या १ । यद्येकस्य रत्नस्येदं मूल्यं तदोद्दिष्टानां किमिति लब्धानां यावत्तावतां योगे स्वस्वरूपयुते जातो पक्षो या १५ या १६ या ७ रु ६० या २१ या १८ या ६रू ६२ एते अयोधने इति समशोधने कृते लव्धं यावत्ता- वन्मानम् ४ । अनेनोत्थापितानि माणिक्यादीनां मूल्यानि १२ |८।४ । एवं सर्वधनम् २४२ | माणिक्यमानं यावत्तावत, नीलमुक्काफल- योर्मूल्ये व्यक्ते एव कल्पिते ५ | ३ | अतः समीकरणेन लब्धं यावत्तावन्मानम् १३ | अनोत्थापिते जातं समधनम् २१६ | एवं कल्पनावशादनेकया । यादिनामीह-इत्यस्योदाहरणं शार्दूल- बिक्रीडितेनाह-माणिक्येति । हे सखे, एकरुप रववखिजो माणि क्यामलीलयाकिमिति: क्रमात् पञ्च अष्टः सप्त, रूपाणां नवतिश्च बर्तते । अन्तरस्या सप्त नव पद रूपाणां द्विषधिश्च वर्तते । हे वीजज्ञ, प्रति जातिने, प्रतिरकनां जातो उत्तमा-