पृष्ठम्:बीजगणितम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E एकवर्णसमीकरणम् | पराणां मूल्यम् ६०० रूपशतत्रययुतं ६०० जातमाद्यस्य धनम् । एवं द्वितीयस्यापि १०० | अथ द्वितीयो दाहरणे प्रथमद्वितीययोस्ते एव धने | था ६ रू ३०० या १० रू १०० अत्राद्यपक्षनार्थेन द्वियुक्तेन तुल्य मन्यस्य धनमु दाहृतमत आद्यधना दियुक्ते, अथवान्यधने डिहीने द्विगुणे कृते पक्षौ समौ भवतस्तथा कृते शोधनार्थं न्यासः । अथवा, या ६ ८१५२ या २० रु २०४ उभयोरपि शोधनाद्ये कृते लब्धं यावत्तावन्मा- नम् ३६ । अनेन पूर्ववदुत्थापने कृते जाते धने ५१६ | २६० अथ तृतीयोदाहरणे ते एव धने आद्यधनत्र्यंश: परधनमिति परं त्रिगुणीकृत्य न्यासः । रु ३०० रू ३०० या ६ या ३०