पृष्ठम्:बीजगणितम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- यत्राश्वमूल्यमज्ञातं तस्य मानं यावत्तावदेकं प्र कल्पितम् या १ तत्र त्रैराशिकम यद्येकस्य यावत्ताव- न्मूल्यं तदा परणां किमिति न्यासः । या १ । फलमिच्छागुणं प्रमाणभक्तं लब्धं षण्णामश्वानां मूल्यम या ६ । अत्र रूपशतत्रये प्रक्षिप्ते जातमाद्यस्य धनम् या ६ रू ३०० । एवं दशानां मूल्यम् या १० । अत्र रूपते चर्ण- गते प्रक्षिप्ते जातं द्वितीयस्य धनम् या १रु १०० । एतौ समधनाविति पक्षौ स्वत एवं समौ जातौ स- मशोधनार्थ न्यासः | या ६ या १० रु १०० - अथ 'एकांव्यक्कं शोधयेदन्यपक्षात् - 'इति याद्य- पक्षाव्यक्तेऽन्यपक्षाव्यक्ताच्चोधिते शेषम या ४ । द्वि तीयपक्षरूपेष्वाद्यपक्षरूपेभ्यः शोधितेषु शेषम् रु ४०० अव्यक्कराशिशेषेण या ४ रूपशेषेरू ४०० उलव्ध- मेकस्य यावत्तावतो मानं व्यक्तम् १०० । यद्येकस्या- श्वस्येदं मूल्यं तदा पराणां किमिति त्रैराशिकेन लब्धं बै