पृष्ठम्:बीजगणितम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकवर्णसमीकरणम् । २२३ रुप्यस्य नाम प्रतीयते । रूपात रूप्यः कार्षापण: ' इति 'रूपादाहतमशंसयोर्यप्' इति सूत्रव्याख्याने भट्टोजिदीक्षिताः । किञ्च 'कार्षापरणः कार्षिक: स्यात् इत्यस्य व्याख्यानावसरे 'हे रजतरूप्यस्य' इति भानुजिदीक्षितो क्त्या'रूप्यःकार्षापणःकार्षिक:' इति सर्वे पर्यायशब्दाः सिध्यन्ति । एवं स्थिते प्रोपर्यायेभ्यो व्यति रिक्को रूपशब्दोऽपि रूप्यवाचको वर्तत इति सिध्यति परं दृढतरं प्रमाणं न पश्यामः | कुत्रचित् 'रूप्यकम्' इति दृश्यते तत्रतु पुस्तक- शब्दवत्स्वार्थिक कन् । मक्कृतमनुसरामः षट् अश्वास्तुरंगा एतावद्धनम् | अन्यस्य तु दशा तथा रूपशवमृणं वर्तते उभयोरप्यश्वाः तुल्यमूल्याः । तुल्यं मूल्यं येषां ते तुल्यमूल्या| यू- लेन समं मूल्यम् । 'नौबयोधर्मविषमूलमूल सीतातुलाभ्यस्तार्यतुल्य प्राप्यवध्यानाभ्यसमसमितसंमितेषु' इति सूत्रेण यत्प्रत्ययः । एवं- तो समानधनौ । अश्वमूल्यं किमिति | षट् अश्वाः रूप- शतत्रयं चास्ति, परस्य दश वरूपशतमृणं चास्ति । परम- नयोतिं समं नास्ति, किंतु प्रथमस्य वित्ता दिक्कं यावद्भवति तादपरस्य सर्वधनमस्ति । अश्वमूल्येनान्यथा भाव्यम् ॥ अथवा अ न्यतः सकाशादाद्यो धनेन त्रिगुणो वर्तते । एवं स्थिते पृथक् पृथङ्- मे वाजिमूल्यं वद || ( १ ) उदाहरण--- एक व्यापारी के पास तीनसौ रुपये और छ घोड़े हैं दूसरे के पास ऋण सौ रुपये और दश घोड़े हैं, पर दोनों के घोड़े एक मोल के हैं और वे भी आपस में बरावर धनवाल है तो बतलाओ घोड़ा का मोल क्या है ॥ ( २ ) उदाहरण --- यदि दो से जुड़े हुए पहिले व्यापारी के आधे घनके तुल्य दूसरे का सर्व धन और उससे पहिले का तिगुना धन है तो कहो घोड़ाका मोल क्या है ॥