पृष्ठम्:बीजगणितम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ बीजगणिते- , अव्यक्त में क्या, यहां गुणक के रूप होने से शेषाव्यक्तेनोद्धरेदूपशेषम् - यही कहा । इसभांति एक अव्यक्त का व्यक्तमान जानकर कल्पित अव्यक्त राशियों के मानको जान सक्के हैं, जैसा- एक का यह व्यक्तमान पाते हैं तो इष्ट का क्या पावेंगे, इस भांति; यही उत्थापन कहलाता है । इससे उक्तविधिकी उपपत्तिं स्पष्ट प्रकाशित होती है ॥ - उदाहरणम्- एकस्य रूपत्रिशती पडश्वा अश्वा दशान्यस्य तु तुल्यमूल्याः | ऋषं तथा रूपशतं च तस्य तौ तुल्यवित्तौ च किमश्वमूल्यम् ॥ ३५ ॥ यदाद्यवित्तस्य दलं द्वियुक्कं ततुल्यवित्तो यदि वा द्वितीयः | आद्योधनेन त्रिगुणोऽन्यतो वा पृथक् पृथङ्मे वद वाजिमूल्यम् ॥ ३६॥ देशालामात्रेण पक्षद्वयसाम्यसिद्धौ प्रथमं तावदुदाहरण. मथ 'त्या क्षिता वापि संगुल्य भक्का-' इत्यादिना च यथा पक्षयोः समता संभवति तथोदाहरणद्वयं चोपजातिकयाह - एकस्ये- ति । एकस्य वाणिज्यशालिनो मनुष्यस्य रूपत्रिशती, त्रयाणां शतानां समाहारखिशती, रूपाणां त्रिशती रूपत्रिशती | रोपयति विमोहयतीति रूपम् । रुप विमोहने | अच् । अन्येषामपि - श्यते ६ । ३ । १३७ । ' इति दीर्घः । यद्वा | रूप रूपकरणे इति चौरादिकस्यायमप्यर्थः । 'रूपम्' इति ज्ञातमानस्य राशेः संज्ञेति 'रूप- त्र्यं-' इत्यादिषु बहुषु स्थलेषु व्यक्त्तरमास्ते । परमत्र 'रूपम्' इति ,