पृष्ठम्:बीजगणितम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- अथेच्छयानतिपदयो रूपक्षेपदानयनदर्शने करण- सूत्रं सार्धवृत्तम् । स्वबुद्ध्यैव पढे ज्ञेये बहुक्षेप विशोधने || ५२ || तयोर्भावनयानन्त्यं रूपक्षेपपदोत्यया | वर्गच्छिन्ने गुणे ह्रस्वं तत्पदेन विभाजयेत् ॥ ५३ ॥ अथ येन केनाप्युपायेनोदिष्टक्षेपे पढे मसाध्य पश्चादूषक्षेपभाव- नया तयोरानन्त्यं भवतीति सार्धेनानुष्टुभाह-स्वेति । क्षेपाश्च विशो- धनानि च क्षेपविशोधनानि, बहूनि च तानि क्षेपविशोधनानि च बहुक्षेपविशोधनानि, तेषां समाहारो बहुक्षेपविशोधनं तस्मिन् बहु- क्षेपविशोधने | यत्र कुत्रापि क्षेपे धने ऋणे वा पूर्व स्वयैव पदे ये इत्यर्थः |पपदोत्यया भावनया तयोरानन्त्यं सुलभम् । यतः 'तत्राभ्यासः क्षेपयोः क्षेपक: स्यात्' इति रूपक्षेपेण गुणितो यः कश्चन धनमृणं वा क्षेपो यथास्थित एक स्यादिति । स्त्रबुद्ध्यैव पदे ज्ञेये' इत्युक्त तत्र प्रकारान्तरं दर्शयति-वर्गेति । गुस्से वर्गच्चिने सति इस्वं तत्पदेन विभाजयेत् । अयमभित्रायः-प्रकृति केनाचणापवर्त्य, अपवर्तितया प्रकृत्या कनिष्ठज्येष्ठपदे साध्ये | तत्र येन वर्गेण कृतेरपवर्तः कृतस्तस्य पदेन कनिष्ठं भाज्यं, ज्येष्ठं तु यथास्थितमेव उद्दिष्टपकृतावेते पदे भवत इत्यर्थः ॥ किसी एक विधि से उद्दिष्ट क्षेप में पद लाकर रूपक्षेपभावना के द्वारा उन पदों का आनन्त्य होता है सो कहते हैं- जिस स्थान में अधिक ( बढ़ा ) धन अथवा ऋणक्षेप होवे वहां पर पहिले अपनी मति के अनुसार पदों को सिद्ध करो, बाद कनिष्ठ ज्येष्ठ और रूपक्षेप से उत्पन्न हुई भावना के द्वारा उन ( कनिष्ठ ज्येष्ठ पदों ) का आनन्त्य