पृष्ठम्:बीजगणितम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रवालम् | उदाहरणम्- त्रयोदशगुणो वर्गों निरेकः कः कृतिर्भवेत् । को वाष्टगुणितो वर्गों निरेको मूलदो वद ॥३०॥ अत्र प्रकृतिकित्रिकयोर्गयोगः १३ | तो द्विकेन रूपं हृतं रूपशुद्धौ कनिष्ठं पदं स्यात् ३ । अस्य वर्गात्प्रकृतिगुणादेकोनान्मूलं ज्येष्ठं पदम् ३ । अथवा त्रिकेण रूपं हृतं कनिष्ठ स्यात् । अतो ज्येष्ठम् ३। अथवा कनिष्ठम् १ अस्य वर्गाप्रकृतिगुणाचतुरूना- न्मूल ज्येष्ठम् ३ | क्रमेण न्यासः । क १ ज्ये ३ क्षे ४ 'इष्टवर्गहतः क्षेपः-' इत्यादिना जाते रूपशुद्धौ पदे करें ज्यें। अथवा प्रकृतेर्नवत्यक्त्वैवमेव जातेकज्ये । चक्रवालेनाभिन्ने वा । एषां ह्रस्वज्येष्ठपदक्षेपाणां भिन्नानां 'इस्वज्येष्ठपद- क्षेपान्-' इत्यादिना भाज्यप्रक्षेपभाजकान्प्रकल्प्य पूर्व- पदयोन्यासः । भा. रंक्षे ३ हां । अत्र भाज्यभाजकक्षेपानर्धेनापवर्त्य जाताः भा. १ । क्षे. ३ |