पृष्ठम्:बीजगणितम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ बीजगरिंगते- यहां वज्राभ्यास ११३०७६९६० | ११३०७६६६० का योग २२६१५३९८० कनिष्ठ हुआ | कनिष्ठों का घात १४४७८०२.५ ख कृति ६१ से गुणदेने से ८८३१५६५२५ हुआ, इसमें पुजाभ्यास ८८३१५९५२७ को जोड़देने से ज्येष्ठपद १७६६३५१६०४९ हुआ । और क्षेप १ । १ का घात क्षेप १ हुआ | इनका यथाक्रम न्यास | क २२६१५३९८०ज्ये १७६६३१९०४९ क्षे १ इस प्रकार भावनावश से अनेक कनिष्ठ, ज्येष्ठ और क्षेप सिद्ध होंगे। अथ रूपशुद्धौ खिलत्वज्ञानप्रकारान्तरितपदान- यनयोः करणसूत्रं वृत्तद्रयम्- रूपशुद्धौ खिलोद्दिष्टं वर्गयोगो गुणो न चेत् ॥ ५० ॥ अखिले कृतिमूलाभ्यां द्विधा रूपं विभाजितम् । द्विधा इस्वपदं ज्येष्ठं ततो रूपविशोधने ॥ ५१ ॥ पूर्ववदा मसाध्येते पदे रूपविशोधने । अथ रूपशुद्धौ खिलत्वेऽखिलत्वे चाववारिते तत्र प्रकारान्त- रेण पदानयनं श्लोकाभ्यामाह-रूपशुद्धाविति । यदि प्रकृतिर्वर्ग- योगरूपा न भवेत्तर्हि रूपशुद्धाबुद्दिष्टं खिलं ज्ञेयम् । कस्यापि वर्ग- स्तया प्रकृत्या गुणितो रूपोनः सन् मूलदो नैत्र भवेदित्यर्थः । अथा- खिलवे पदानयनमाह - अखिले इति । अखिले सति ययोर्वर्गयो- योगः प्रकृतिरस्ति तयोर्मूलाभ्यां द्विधा रूपं विभाजित सपशुद्धौ द्विधा स्वपदं भवति । ततस्ताभ्यां कनिष्ठाभ्यां तस्य वर्गः मकृत्या क्षुस:--' इत्यादिना ज्येष्ठपदमपि द्विधा भवति । अथवा, पूर्ववत् 'इÛ इस्वं-' इत्यादिना ऋणे चतुरादिक्षेपे पदे मसाध्य 'इष्टवर्गहतः क्षेप:--' इत्यादिना रूपशुद्ध पदे प्रसाध्ये ।। x