पृष्ठम्:बीजगणितम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- गुणवर्गे ४६ 'हरतष्टे घनक्षेपे' इति लब्धिगुणौ १ 'इष्टाहत - ' इति दाभ्यामुत्थाप्य जातौ लब्धिगुणौ प्रकृतेः शोधिते १२ व्यस्त इति ॠणं १२ इदं क्षेप ६ हृतं जातः क्षेपः ४ अतः प्राग्वजाते चतुः क्षेप- मूले क ५ | ज्ये ३६ | क्षे ४ । 'इष्टवर्गहतः क्षेपः क्षेपः स्यात् - ' इत्युपपन्नरूपशुद्धिमूलयोर्भावनार्थं न्यासः । कई ज्ये३ क्षे कई ज्ये २ क्षे ģ R योजते रूपक्षेपमूले क ३ज्ये १५३३ क्षे? अनयोः पुना रूपशुद्धिपदाभ्यां भावनार्थ न्यासः कज्ये १५ क्षे २ १६८ क १३५ ज्ये १५ २ ३ तो जाते रूपशुद्धौमूले क ३८०५ ज्ये २९७९८ क्षे १ अनयोस्तुल्यभावनया जाते रूपक्षेपमूले क २२६१५३६८० ज्ये १७६६३१६०४९ क्षे १ ( १ ) उदाहरण में १ कनिष्ठ और ३ ऋण क्षेप कल्पना करके न्यास | प्र ६७ । क १ ज्ये ८३ अब कनिष्ठ को भाज्य, क्षेप को भाजक और ज्येष्ठ को क्षेप मानकर कुहक के लिये न्यास | भा. १ । क्षे, ८ ।