पृष्ठम्:बीजगणितम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

C चक्रवालम् | १६७ अतो लब्धिगुणौ " गुणवर्गे २५ प्रकृतेश्च्युते शेषं ४२ क्षेपेण ६ हृते 'व्यस्तः प्रकृतितश्च्युते' इति जातः क्षेपः ७ लब्धिः कनिष्ठम् ११ तो ज्येष्ठं ६० पुनरेषां कुट्टकार्थं न्यासः । मा० ११ । क्षे० ६० । हा० ७। 'हरष्टे धनक्षेपे-' इति कृते जातो गुणः ५. लब्धयो विषमा इति तक्षणशुद्धो जातो गुणः २ | अस्य क्षेपः ॐ ऋषरूपेण १ गुणितं क्षेपं ७ गुणे प्र- क्षिप्य जातो गुण: ६ अस्य वर्गे प्रकृत्याने शेषं १४ क्षेपेण ॐ हृत्वा जातः क्षेपः २ लब्धिः कनिष्ठम् २७ तो ज्येष्ठम् २२१ आभ्यां तुल्यभावनार्थं न्यासः । क २७ ज्ये २२१ क्षे २ क २७ ज्ये २२१ क्षे २ उक्तवन्मूले क ११६३४ | ज्ये ६७६८४ । क्षे ४ | चतुःक्षेपपदे २ अनेन भक्ते जाते रूपक्षेपमूले क ५६६७ ज्ये ४८८४२ । क्षे १ ॥ द्वितीयोदाहरणे न्यासः । भा. १ । क्षे.