पृष्ठम्:बीजगणितम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ बीजगणिते- अत्र ' हरतष्ट -' इति कृते जाता वल्ली लब्धिगुणौ ऊर्ध्वो विभाज्येन अधरो हरेषेति तष्टिकरणे स्वस्वत लब्धिवैषम्यात्स्वतक्षणाभ्यां शुद्धौ 'क्षेपतक्षणलाभाच्या लव्धिः - इति लब्धि- गुणौ ३ हरस्य ऋणत्वाल्लव्धेः ऋऋणत्वे कृते जातो लब्धिगुणगुणस्य वर्गे १ प्रकृतेः शोधिते शेषम ६६ अल्पकं न जातमतो रूपदयमृणमिष्टं प्रकल्प्य 'इष्टा- हतस्वस्वहरेण - ' इत्यादिना जातो लब्धिगुणो अत्र गुणवर्गे ४६ प्रकृतेर्विशोधिते शेषं १८ क्षेपेण ३ हृतं लब्धम् ६ अयं क्षेपो गुणवर्गे प्रकृतेर्विशोधिते व्यस्तः स्यादिति धनं ६ लब्धिः कनिष्ठपदं अस्य ऋणत्वे धनत्वे च उत्तरे कर्मणि न विशेषोऽस्तीति जातं ध नम् ५ अस्य वर्गे प्रकतिगुणे षड्युते जातं मूलं ज्येष्४४१ पुनरेषां कुट्टकार्थं न्यासः । - मा०५ | क्षे० ४१ | वली ० १ 0 ●