पृष्ठम्:बीजगणितम्.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धनषड्डिधम् । १३ ( २ ) न्यास | रूई रू ३ । ऋण को ऋण से गुणने से गुणनफल रु ६ धन हुआ । ( ३ ) न्यास | रू २ रू ३ | धंन को ऋण से गुणने से गुणनफल: रू ६ ऋण हुआ । ( ४ ) न्यास । रू ३ रू ३ | ऋण को धन से गुणने से गुणनफल रू ६ ऋण हुआ । धन और ऋण राशि का गुणन समाप्त हुआ | - भागहारेऽपि चैवं निरुक्क्रम् || उदाहरणम्- रूपाष्टकं रूपचतुष्टयेन धनं धनेनर्णमृणेन भक्तम् । ऋणं धनेन स्वमृणेन किं स्या द्रुतं वदेदं यदि बोबुधषि ॥ ३ ॥ न्यासः रू८४ | धनं धनहृतं धनं स्यादिति जातमरू २ न्यासः रूरू। ऋणमृणहृतं धनं स्यादिति जातमरू २ न्यासः रू[४ऋणंहृतमृणं स्यादितिजा तमरू २। न्यासः रूरू।धनमृणहत मृणं स्यादिति जातम रू२। इति धनर्णभागहारः । अथ भागहारं भुजंगप्रयातपूर्वार्धशेषशकलेना-भागहार इति । भागहारेऽपि गुणनवदेव निरुक्कमित्यर्थः । अस्यायमभिप्राय: - भाज्यभाजकयोरुभयोरपि धनस्वे ऋणत्वे वा लब्धिर्धनमेव स्यात् । यदा त्वेकतरस्य धनत्वमितरस्य ऋणत्वं तदा लब्धिर्ऋणमेव भवति ।।