पृष्ठम्:बीजगणितम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकृतिः । एवमनेकधा । " इष्टवर्गप्रकृत्योर्यद्विवरं तेन वा भजेत्' इत्यादिना पक्षान्तरेण पदे रूपक्षेपे प्रति- पाद्येते । तत्र प्रथमोदाहरणे रूपत्रयमिष्ट प्रकल्पि- तम् ३ | अ वर्गः ६ । प्रकृतिः = अनयोरन्तरं १ अनेन द्विघ्नमिष्टं भक्कं ६ जातं रूपक्षेपे कनिष्ठं पदम् अतः पूर्ववज्ज्येष्ठम् १७ | एवं द्वितीयोदाहरणेऽपि रूपत्रयमिष्टं प्रकल्प्य जाते कनिष्ठज्येष्ठे ३ । १० एवमिष्टवशात्समासान्तरभावनाभ्यां च पदाना- इति वर्गप्रकृतिः | भानन्त्यम् 1 ( १ ) उदाहरण- कौन सा वर्ग है जिसको आठ से गुणकर एक जोड़ देते हैं तो बद्द वर्ग होता है । न्यास | प्रक्ष १ यहां कनिष्ठ १ कल्पना क्रिया, इस का वर्ग १ हुआ, इस को प्र कृति ८ से गुणने से ८ हुआ, इस में १ जोड़ देने रे हुआ इस का गुल ज्येष्ट ३ हुआ | अब तुल्य भावना के लिये न्यास | प्र ८ । क्र १ ज्ये ३ क्षे यहां क १ ज्ये ३ क्षे १ वा:-- इसमूत्र के अनुसार पहिले कमिष्ट १ और दूसरे उष्ट ३ इन का 'वज्राभ्यासौ ज्येष्ठल-