पृष्ठम्:बीजगणितम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते द्वितीयोदाहरणे रूपमिष्टं कनिष्ठं प्रकल्प्य तद्धः गत् प्रकृतिगुणात् ११ रूपडपमपास्य मूलं ज्येष्ठम् ३ अत्र भावनार्थ न्यासः । प्र ११ । क १ ज्ये ३२ क १ ज्ये ३ ते २ प्राग्वलन्धे चतुःक्षेपकमूले क ६ ज्ये २० से ४ | 'इष्टवर्गहृतः क्षेपः-' इत्यादिना जाते रूपक्षेपमूले क ३ ज्ये १० क्षे १ अतस्तुल्यभावनया वा कनिष्ठज्ये- मूले जाते क ६० ज्ये १६६ १ । एवमनन्तमूलानि । अथवा रूपं कनिष्ठे प्रकल्प जाते पञ्चक्षेपपदे क १ ज्ये ४ क्षे५ अतस्तुल्यभावनया मूलेक ८ ज्ये २७ क्षे २५ । 'इष्टवर्गहतः -' इत्यादिना पञ्चकमिष्टं प्र कल्प्य जाते रूपक्षेपपढे । कई ज्ये ३७ क्षे १ पूर्वाभ्यांसह भावनार्थ न्यासः | प्र ११ | कई ज्ये २५७ क्षे १ क ३ ज्ये १० क्षे १ भावनया लब्बे मूले के 159 ज्ये ५३५ क्षे १ । अथवा 'स्वं वज्राभ्यासयोरन्तरं -' इत्यादिना कृया भावना जाते मले क ज्येो ?