पृष्ठम्:बीजगणितम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गप्रकृतिः । २७६ उदाहरणम् - को वर्गोऽष्टहतः सैकः कृतिः स्याद्रणकोच्यताम् । एकादशगुणः को वा वर्गः सैकः कृतिः सखे ॥ २८ ॥ प्रथमोदाहरणे न्यासः । f प्र ८ | क्षे' | अवैकमिष्टं ह्रस्वं प्रकल्प्य जाते मूले सक्षेपेक १ ज्ये ३ क्षे १ एषां भावनार्थ न्यासः | प्र८ | क १ ज्ये ३ क्षे १ क १ ज्ये ३ क्षे १ अत्र सूत्रम् 'वज्राभ्यासौ ज्येष्ठलव्यो:-' इत्यादिना प्रथम कनिष्ठद्वितीयज्येष्ठमूलाभ्यासः ३ | द्वितीयज्ये- प्रथमकनिष्ठमूलाभ्यास ३ | अनोरेक्यं ६ कनिष्ट- पदं स्यात् । कनिष्ठयोराहति: १ प्रकृतिगुणा ज्येष्ठयोरभ्यासेनानेन & युता १७ ज्येष्ठपदं स्यात् । क्षेपयोराहतिः क्षेपकः स्यात् १ । . प्राङ्मूलक्षेपाषामेभिः सह भावनार्थं न्यासः | प्र ८ क १ ज्ये ३ क्षे १ ६ ज्ये १७ क्षे १ भावनया लब्धे मूले क ३५ ज्ये ६६ क्षे १ । एवं पदानामानन्त्यम् | 2 त्र ज्ञानराजदेवशाः--- वर्गः स्वर्गदमो पेणाओं जायते घरी एव कोवा व भनिनःसवर्गः स्थानों वर्गवादित बन्दाश ||