पृष्ठम्:बीजगणितम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगरिखते- सेभ्य: स्थापितेभ्यो ह्रस्वज्येष्ठ क्षेप केभ्यो यतो भावनाभिः बहुम्यनन्तानि मूलानि साध्यानि अतस्तेषां भावना मोच्यते वि विच्य कथ्यते तस्यामेव प्रकृताविति ज्ञेयम् । तत्र भावना द्वि- विधा । समासभावना, अन्तरभावना चेति । तत्र पदयोर्महत्वे- उपेक्षिले समासभावनामाह-वज्राभ्यासावित्यादिना । ज्येष्ठल- ध्वोर्थी वज्राभ्यासौ सयोस्वयं हस्वं स्यात् । नत्राभ्यासो नाम तिर्यग्गुणनम् | यथा कित्व वज्रस्य तिर्यक महारो भवति तथैवात्र गुणन करणादस्य गुणनविशेषस्य वज्राभ्यास इति संज्ञा, वज्रव- दभ्यासो बज्राभ्यास इति समासः । तस्मादूर्ध्वक निष्ठेनाधःस्थं ज्येष्ठं गुणनयिमपःस्थ कनिष्ठेनोवस्थं ज्येष्ठं गुणनीयं तयोरक्यं इस्त्रं स्यात् । लध्वोराइतिः प्रकृत्या गुशिता ज्येष्ठगोर्चधेन युक्का ज्येष्ठ- मूल स्यात् । क्षेपयोरभ्यासः क्षेपकः स्यादिति । अथ पदयोलघुत्वे- डभीप्सितेऽन्त र भावनामाह-हस्वं वज्राभ्यासयोरन्तरं वेति । वज्रा- भ्यासयोरन्तरं वा स्वं स्यात् । ऐक्यापेक्षया विकल्पः । अत्र यः प्रकृत्या गुणितो लबोर्घातः, यश्च के क्लयोर्ज्येष्ठयोघतिस्तद्वियोगो ज्येष्ठं स्यात् । अत्रापि क्षेपघातः क्षेपः पूर्ववदेव स्यात् || इसभांति एक हस्व ज्येष्ठ और क्षेष जानकर उनके अनेक करने का प्रकार - पहिले सिद्ध किये हुए हस्त्र, ज्येष्ठ और क्षेपों को एक पंक्ति में लिख कर उनके नीचे क्रम से उन्हीं पूर्वोत्पन्न हस्व, ज्येष्ठ और क्षेपों को - थवा और ह्रस्व, ज्येष्ठ, क्षेपों को लिखो, इस प्रकार दो पंक्ति में स्थापित किये हुए हरू, ज्येष्ठ और क्षेप इन पर से भावना के द्वारा अनन्त हस्व, और क्षेप सिद्ध होते हैं इसलिये भावना का निरूपण करते हैं- यह भावना दो प्रकार की होती है, एक समालभावना दूसरी [अन्तर- भावना | पाईले पदों के महत्त्व जानने के लिये समासभावना को