पृष्ठम्:बीजगणितम्.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्गप्रकृतिः । से अब अनेकवर्ण मध्यमाहरण की सहकारिणी वर्गप्रकृति को कहते हैं वहां पर प्रथम उसके स्वरूप का निरूपण करते हैं- पहिले कोई एक राशि को इष्ट कल्पना करलो और उसका वर्ग करो, वह ( वर्ग ) प्रकृति से गुणा हुआ जिस मक से युक्त अथवा ऊन करने से मूल मिले उस अङ्क को क्रम से धन और ऋण क्षेप कहते हैं, और उसे मूलको ज्येष्ठमूल कहते हैं, पहिले जिस राशिको इष्ट कल्पना किया है उसे ह्रस्व लघु और कनिष्ठ भी कहते हैं।। इस्व ज्येष्ठक्षेपकान्न्यस्य तेषां : तानन्यान्वाऽधो निवेश्य क्रमेण । साध्यान्येभ्यो भावनाभिर्बहूनि मूलान्येषां भावना प्रोच्यतेऽतः ॥ ४१ ॥ वज्राभ्यासौ ज्येष्ठलध्वोस्तदैक्यं इस्वं लवोराहतिश्च प्रकृत्या | क्षुम्मा ज्येष्ठाभ्यासयुग ज्येष्ठमूलं तत्राभ्यासः क्षेपयो क्षेपकः स्यात् ॥ ४२ ॥ 2 "इंस्वं वज्राभ्यासयोरन्तरं वा लघ्वोर्घातो यः प्रकृत्या विनिघ्नः । घातो यश्च ज्येष्ठयोस्तद्वियोगो ज्येष्ठं क्षेपोऽत्रापि च क्षेपघातः ॥ ४३ ॥ , डे एवमेकेषु इस्वज्येष्ठक्षेपेषु ज्ञातेष्वनेकत्वार्थमुपायं शांतिनी ये- साह- इस्व इत्यादिना | पूर्वनिष्पन्नान इस्वज्येष्ठक्षेपकान् एकस्यां पक विन्यस्य तेषां (इस्वज्येष्ठक्षेपकरण ) अघ अधोभागे तान् ( पूर्वनिष्पान्) अन्यान् वा इस्वज्येष्ठलेषकान् क्रमेण विलिरुप