पृष्ठम्:बीजगणितम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते -- स्मको ग्रहः । का १६ रू१४। तथा च भौगभगणाः २२६६८२८५२२ भाज्य: 1 कुदिनानि १५७७६१६४५०००० 1 का १६४८०४५० रु १७२०७४७२ इदं भगणशेषं शुद्धिः एते द्वाभ्यामपवर्तिता जाता दृढाः । { ह. भा. १९४८४१४२६१. शु. का ६७४०२२५ } पूर्वेताद्रपशुद्धौ साधितो लब्धिगुणौ ६२८८८३६ ततः रु ८६०३७३६ . इ ७८८६५८२२५००० ४३२०४१७३४१ ‘ क्षेषे तु रूपे यदि वा विशुद्धौ -' इत्यादिना, का ६७४०२२५ रू ८६०३७३६ अस्यां शुद्धौ सिद्धौ लब्धिगुणौ का ५५७७७४८८२ रु १०६५१६८५४२ का ३८३१६०१६१७२५ रु ७५२३६६१३५६७६ कालकमानमिष्ट प्रकल्प्य तेनोत्थापितावेतौ लब्धिगुणौ स्वस्वदृढभाज्यहाराभ्यां तष्टो क्रमेण गतभगणाहर्गणमाने भ वतः । पुनरेते इष्टाहतस्वीयदृढभाज्यहाराभ्यां युक्ते चानेकधा स्याताम् । तथा तेनैव कल्पितेन कालकमाने नोत्थापितमिदं का १६ रू १४ विकलात्मको ग्रहो भवेत् । यथा कालके शून्येनोत्थापिते आतोऽहर्गणः७५२३६६१३५६७६ ग्रहश्च ०१०१०११४ । कालके रूपेणोत्थापिते जावोऽहर्गणः ११३५५८६३२७७०१ ग्रहश्च 010/0/३० एवं कालके ४२८७६ नोत्थापिते जातम् १६४३१५६४६३०११२२५१ अस्मिन् ७८८६५८२२५००० अनेन दृढहरेण तष्टे जातोऽह- र्गणः ७२०६३६२६२२५१ अमिष्टाहतेन हदहरेण युक्तोऽने- कधा स्यात् ।