पृष्ठम्:बीजगणितम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकः । त धर्मगणशेष गुणश्च विकलात्मको ग्रहो भवेत् । ततो ग्रहभगवान् भाज्यं, सक्षेपं भगणशेषं च शुद्धिं कल्पकुदिनानि हरंच प्रकल्प्य साधितो गुणोऽहर्गणः स्यादित्येवं ग्रहाहर्गणयोरवगमः सुगम एव सुधियाम् । यथात्र कल्पकुदिनानि १५७७६१६४५०००० भाज्यः । विकलाशेषम् २१००५३४१२००० क्षेपः । चक्रविकलाः १२६६००० हरः । एते हरस्याष्टमांशेन १६२००० जाता हढाः अतः सिद्धौ लब्धिगुणौ ७४६७२४७ | ६ | ततो यावत्तावदिष्टं प्रकल्प्य 'इष्टाहतस्वस्वहरेण-' इत्यादिना सिद्धौ सक्षेपौ लब्धिगुणौ या ६७४०२२५ रु ७४६७२४७ } लब्धिस्तावद् या ८ भगणशेष गुणश्च विकलात्मको ग्रहः । एवं भौमभगणाः २२६६८२८५२२ भाज्य: । भगणशेषं सक्षेप या ६७४०२२५ रु ७४६७२४७ शुद्धि कल्पकुदिनानि १५७७६१६४५००००हारः। अत्र लब्धितगणाः । गुणोऽहर्गण: स्यात् परमत्र कुटुक विधिना लब्धिगुणानयने भाज्यहरौ दयेनापवर्तेते ततः शुद्धयापि तेना- पवर्त्यया भाव्यमिति ६७४०२२५ इमं यावत्तावदई भाज्यं ह.भा. १७४०२२५ ह. क्षे. १२६६६२६ । } ९ ७४६७२४७ इमानि रूपाणि क्षेपे, द्वयं च हरं प्रकल्प्य कुटुकवि- घिना साधितो लब्धिगुणौ ८६०३७३६ ततः 'इष्टाहतस्वस्वहरे- स -' इत्यादिनेष्ट कालकं प्रकल्प्यं साधितो गुणः सक्षेपः का २ रू १ इदं यावत्तावन्मानम् । अनेनोत्थापिता शुद्धिर्जातं द्वयेना- पवर्त्य भगवशेषम् का १६४८०४५० रू १७२०७४७२ एवं पूर्वसाधते या ८ रू ६ अस्मिन्गुणे चोत्थापिते सिद्धो विकला-