पृष्ठम्:बीजगणितम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते- २६७६६४६७७०० इत्यादिको षष्टिविधौ स्याताम् । तत्राद्या लब्धिश्चेद्विकलामानं तद्गुणश्च कलाशेषं कल्प्यते तदा पुनः षष्टिर्भाज्य: ६० कलाशेषमणक्षेपः ३५००८६०२०० कुदिनानि हारः । अत्रापि भाज्यहारक्षेपेषु षष्ट्यापवर्तितेषु सिद्धा दृढ-- भाज्यहारक्षेपा: ह. भा. १ . क्षे. ५८३४८१७० अत्र कुट्टक- हृ. हृ. २६२६८६०७५०० विधिना लब्धि० | ५८३४८१७० वा १ | २६३५६६५५६७० इत्यादिरंशशेषम् । पुनस्त्रिंशद्भाज्य: ३० | ५३४८१७० कुढ़ि- नानि हार | अत्रापि भाज्यहारक्षेपेषु त्रिंशतापवर्तितेषु सिद्धा दृढभाज्यहारक्षेपां: । दृ भाग १ . क्षे. १६४४६३६ अतः दृ. इ. ५२५६७२१५००० कुक विधिना लब्धिगुणौ ०।१६४४६३६ वा १ ।५२५६६१५६६३६ इत्यादि । । १ इत्यादिरंशाः । गुरणश्च १६४४६३६ । ५२५६६१५६६३६ इत्यादी राशिशेषम् | पुनरत्र द्वादश भाज्य: १२ राशिशेषमृणक्षेपः १९४४६३६ कुदिनानि हारः १५७७६१६४५०००० अत्र भाज्यहारौ द्वाद- शभिरपवर्त्यो न तथा क्षेपः । एवमत्र खिलत्वापत्तिः । एवमेव लब्धिगुणयोर्यत्रानेकविधत्वं संभवेत् तत्र मुहुर्मुहुः खिलत्वापत्तौ यथा यया लब्ध्या विकलाद्यहर्गणान्तं सर्वे नि- बधं सिध्येत् तत्तल्लब्ध्यन्वेषणे तु गणितेऽतीव गौरवं स्यादिति तत्र ' कन्प्याथ शुद्धि:-' इत्यादिप्रकारेण विकलाशेषाद्ग्रहाहर्गण- योरवगमो दुर्गम एव । अतस्तत्रान्यथा यतितव्यम् । -तदित्यम्- कल्पकुदिनानि भाज्यं विकलाशेषं क्षेपं चक्रविक लाश्च हरं प्रकल्प्य कुट्टकविधिना सक्षेपौ लब्धिगुण साध्यौ