पृष्ठम्:बीजगणितम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. cage bode. 'कल्पादिशुद्धि:-' इत्यादि सार्वोपजातिकाचायैर्व्याख्या- तत्वान्न पुनर्व्याख्यायते किंवत्र युकिमात्रं प्रदर्श्यते तच्च श्रीवापु- देवपादें; कल्पितम्, केवलाद्विकलाशेषाद्ग्रहेऽवगन्तव्ये यस्य ग्रहस्य तद्विकलावशेषं स्यात् तस्य राश्यंशादयः केचन नियता एव भवेयुर्न यथेष्टकल्प्या इति तावत् सुप्रसिद्धम् । तत्र ' कल्प्यावंशु- द्विर्विकलावशेषम् -' इत्यादिना कुहककरणे यदि भाज्यहार- क्षेपारणामपवर्तनं न संभवेत् तदा तत्र यथागतौ लब्धिगुणावेक- विधात्रेव भवितुं शत्रुतः । 'इष्टाहतस्वस्वहरेण -' इत्यादिनान्य- ब्विर्विकला पष्टितोऽधिकाः स्युर्गुणः कलाशेषं च कुदिनेभ्योऽधिकं स्यादिति तत्र यो लब्धिगुणो पूर्वस्ववेत्र वास्तवावित्यत्र न कश्चित् संदे- हावसरः | यदा पुनर्भाज्यहारक्षेपाणामावर्तन संभवेत् तदा तु लब्धिगुणयोः कमेण पट्टितः कुदिनतश्याल्पयोरप्यनेकविधत्वं स्यात् । एवमनेकासु लब्धि या तिव्यग्रहस्य नियतानां विकलानां मानें स्यात् सैव लब्धिर्विकलात्वेन ग्रहीतुं युज्यते तद्गुण एव च कलाशेषत्वे न । तदितरयोलब्धिगुणयोग्रहणे तु तन्मानयोरवास्तवादग्रे क्रिया न निर्वहेत् खिलत्वं चापद्येत व ( यथा- यदा किल भौमस्य विकलाशेषम् २१००५३४१२००० एतावत् स्यात् तदास्मात् 'कल्प्याथ शुद्धि:-' इत्यादिना म ध्यमे भौमेऽवगन्तव्ये षष्टिर्भाज्य: ६० विकलाशेषमृणक्षेपः २१००५३४१२०००कल्पकुदिनानि हारः १५७७६१६४५०००० भाज्यहारक्षेपणां षष्टिरपवर्तनमस्ति तेनापते कृते जाता दृढभाज्यहारक्षेपा: । दृ. भा. १ | ह. क्षे. ३५००८६०२०० 9 } हृ. ह. २६२६८६०७५०० अत्र कुट्टकविधिना लब्धिगुणौ० | ३५००८६०२०० वा १ ।