पृष्ठम्:बीजगणितम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ प्रथमोदाहरणे दृढभाज्यहारयो रूपक्षेपस्य च न्यासः | भा·१७ । क्षे. १ । हा- १५ । अत्रोक्लद्गुणाशी ते अष्टपणे स्व- हारष्टे जाते ते एव । अथ रूपशुद्धौ गुणासी पू एते पञ्चक गुणे स्वहारतष्टे जाते; ते एव । एवं सर्वत्र । अब मन्दजनों के विश्वास के लिये प्रथम उदाहरण के दृढ़ भाज्यहार और रूपक्षेप इन पर से गणित दिखलाते हैं --- भाज्य = १७ । क्षेप = १ | हार = १५ । यहां उक्तविधि से गुण लब्धि हुई अब इन्हें अप गुण देनेसे ३५ । ४० ये गुण लब्धि हुईं, इन को अपने अपने हार से तष्टित करने से वही पहिलेवाली गुण लब्धि हुई है और रूप शुद्धि में गुण लन्धि हुईं इन्हें पांच से गुणकर अपने अपने हार से तष्टित करने से पञ्च शुद्धि में गुण लब्धि हुईं १९ इस भांति सर्वत्र जानो ॥ ६ अस्य गणितस्य ग्रहगणिते महानुपयोगः । तदर्थं किंचिदुच्यते- कल्प्याथ शुद्धिर्विकलावशेषं षष्टिश्च भाज्य: कुदिनानि हारः ॥ ३७ ॥ तज्जं फलं स्युर्विकला गुणस्तु लिप्ताग्रमस्माच कला लवाग्रम् |