पृष्ठम्:बीजगणितम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बीजगणिते - वर्जिता वा त्रिभिर्भक्का निरग्राः स्युः स को गुणः ॥२६॥ न्यासः । भा• ५ । क्षे. २३ । अत्र वल्ली १ हा. ३ | २३ पूर्ववज्जातं राशियम ३३ अक्षणेऽधोराशौ सस लभ्यन्ते ऊर्ध्वराशौ तु नव लभ्यन्ते ते नव न ग्राह्या: । 'गुणलब्ध्योः समं ग्राह्यं धीमता तक्षणे फलम्' इत्यतः सव ग्राह्या इति जातौ लब्धिगुणौ १२ वियो- गजे एतौ स्वस्वतक्षणाभ्यां शोषितो जातो ऋण- क्षेपे इष्टाहतस्वस्वहरेण युक्ताविति द्विगुणितौ स्वस्वहारौ क्षेप्यौ यथा धनलब्धिः स्यादिति कृते जातौ लब्धिगुणौ एवं सर्वत्र ज्ञेयम् । G हरतष्टे धनक्षेपे' इति न्यासः | भा. ५ । क्षे. २ | हा. ३ । , पूर्ववजातौ लब्धिगुणौ योगजौ ३ एतो स्वत राभ्यां शुद्धौ ? जातो वियोगजौ । क्षेपतक्षण- लाभाव्या लब्धिः' इति क्षेपतक्षणलाभेन, योगज- लब्धिर्युता १ जाता योगजा 'लब्धिः शुद्धौ तु व जिता' इति क्षतणलाभेन, लब्धिरियं? वर्जिताई धन- S