पृष्ठम्:बीजगणितम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ बीजगरिएते- प्रकल्प गुणाशी साध्ये | ते योगजे भवतः । ते स्वत क्षणाभ्यां शुध्ये वियोगजे कार्ये | भाज्ये भाजके वा ऋगते परस्परं भजनाल्लव्धयः ऋणगताः स्थाप्या इति किं प्रयासेन । तथा कृते सति भाज्यभाजकयोरे- कस्मिते गुणासी 'दौ राशी क्षिपेत्तत्र-' इत्या- दिना परोक्कसूत्रेण लब्धी व्यभिचारः स्यात् || .. न्यास | भाज्य= ६० | हार= १३ | क्षेप-३ | उक्तप्रकार से बली हुई १ १ १ ३ O करने से बाद दो राशि हुए ६९ अपने २ तक्षणों ६० से तष्टित १५ हुए ३ यहां लब्धि बिषमहैं इस कारण अपने अपने तक्षणों में शुद्ध करने से लब्धि गुण हुए ११ ये धन भाग्य धनक्षेप संबन्धी हैं, अब इन्हें फिर अपने २ तक्षणों में शुद्ध करने से ॠण भाज्य धनक्षेप संबन्धी लब्धिगुण हुए यहां भाज्य भाजकों के विजातीय होने से 'भागहारेऽपि चैवं निलम्' इस सूत्रके अनुसार ब्धि है को ऋण जानो । फिर उन २ सूत्रमिदं टीकापुस्तके नोपलभ्यते, किंच कुत्रचिन्मूल पुस्तके पूर्वोक्कसूत्रस्य स्थाने " इष्ट- हतेऽधोसशौ--' इत्यादिना पूर्वसूत्रेण" इत्याकारः पाठो दृश्यते तत्रै तयोः कतरः पाटो व्याया- निति वक्तुं न शक्यते सकलसूत्रादर्शनायढतरप्रमाणानुपलभाच