पृष्ठम्:बीजगणितम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकः । उदाहरण- वह कौनसा है जिससे ऋणसाठको गुण देते हैं और उसमें तीन जोड़ या घटादेते हैं बाद तेरह का भागदेते हैं तो निःशेष होता है । न्यासः । भाज्यः ६० | क्षेपः ३ । हारः १३ । प्राग्वज्जाते धनभाज्ये धनक्षेपे गुणाती५१ एते स्वस्वतक्षणाभ्यामाभ्यां शुद्धे जाते ऋषभाज्ये धनक्षेपेभाज्यभाजकयोर्विजातीययोः ' भाग- हारेऽपि चैवं निरुक्कम्' इत्युक्त्वाल्लब्धेः ऋषत्वं ज्ञे- यम् । पुनरेते स्वस्वतक्षणाभ्यामाभ्यां ६ शुद्धे जाते ऋषभाज्ये ऋणक्षेपे गुणाती ११ १३ ६० 'ॠणभाज्यऋणक्षेपे धनभाज्यविधिर्भवेत् || तत्क्षेपे धनगते व्यस्तं स्यादृणभाज्यके || धनभाज्योद्भवे तद्भवेतामृणभाज्यजे ॥ इति मन्दावबोधार्थ मयोक्तम् । अन्यथा 'योगजे तक्षण' इत्यादिनैव तत्सिद्धेः । ऋणधनयोर्योगो वियोग एव । अत एव भाज्यभाजकक्षेपाणां धनत्वमेव १ 'ऋणभाज्ये' इत्यारभ्य 'भाज्यके' इत्यन्तः पाठः कस्मिंश्चिन्मूलपुस्तके टीकापुस्तके चनोपलभ्यते 'धनभाज्योद्भवे----' इत्यर्धे तु मूलपुस्तकद्वये टीकापुस्तकढये चाप्यवलोक्यते । तथा च " इति मन्दावबोधार्थी मयोक्तम् । अन्यथा योगजे तक्षणाच्छुद्धे -' इत्यादिव तत्सिद्धेः " इति मूलमन्थलेखाम्चास्य गाभारूपस्य श्लोकंपादपटकस्य मूलसूत्रेऽपादयता भवति इति विभावयन्तु तत्त्वविदः |